ಮಾನಸ ಮಂದಿರ - Maanasa Mandira

 ಶ್ರೀ ಗಣಪತಿ ಸಚ್ಚಿದಾನಂದ ಸ್ವಾಮೀಜಿ
ರಾಗ: ಸಲ್ಲಾಪಂ                 ತಾಳ: ಆದಿ 

ಪಲ್ಲವಿ: 
ಮಾನಸ ಮಂದಿರ ವಾಸಿನಿ ಭಾಸಯ 
ವಿಶಾಲ ಕೋಮಲ ಕಾಂತಿಂ
ಮಾನಸ ಮಂದಿರ ವಾಸಿನಿ ಭಾಸಯ 
ವಿಶಾಲ ಕೋಮಲ ಕಾಂತಿಂ
ಮಾನಸ ಮಂದಿರ ವಾಸಿನಿ ಭಾಸಯ 
ವಿಶಾಲ ಕೋಮಲ ಕಾಂತಿಂ
ಮದಾಲಸೇ ಶಿವ ಸುಂದರಿ ವರ್ಧಯ 
ನಿಜಾತ್ಮ ಭಾವನ ಕಿರಣಂ 
ಮದಾಲಸೇ ಶಿವ ಸುಂದರಿ ವರ್ಧಯ 
ನಿಜಾತ್ಮ ಭಾವನ ಕಿರಣಂ || ಪ ||

ಚರಣ: 
ಪರಶಿವ ದಯಿತೇ  ವಿಕಾಸ ಭರಿತೇ 
ನಾನಾ ಜೀವಾ ಕಾರೇ
ಪರಶಿವ ದಯಿತೇ  ವಿಕಾಸ ಭರಿತೇ 
ನಾನಾ ಜೀವಾ ಕಾರೇ
ಅವಗತಿ ಮುದಿತೇ ಅನನ್ಯ ವಿದಿತೇ
ಅಚಲೇ ಅಮಲೇ ದೇವಿ 
ಅವಗತಿ ಮುದಿತೇ ಅನನ್ಯ ವಿದಿತೇ
ಅಚಲೇ ಅಮಲೇ ದೇವಿ || 1||

ಮಾನಸ ಮಂದಿರ ವಾಸಿನಿ ಭಾಸಯ 
ವಿಶಾಲ ಕೋಮಲ ಕಾಂತಿಂ
ಮದಾಲಸೇ ಶಿವ ಸುಂದರಿ ವರ್ಧಯ 
ನಿಜಾತ್ಮ ಭಾವನ ಕಿರಣಂ 

ವಿಲಸಸಿ ಬಹುಧಾ ಸುಯೋಗ ಶರಣೌ ಬುದ್ಧೀರ್ ವಾಚಾಂ ಪಾರೇ
ವಿಲಸಸಿ ಬಹುಧಾ ಸುಯೋಗ ಶರಣೌ ಬುದ್ಧೀರ್ ವಾಚಾಂ ಪಾರೇ 
ಪರಮಪಿ ಮಧುರೇ ಸುಭಕ್ತಿ ರುಚಿರೇ 
ಶರಣೌ ವರಣೀ ಯಾಸಿ
ಪರಮಪಿ ಮಧುರೇ ಸುಭಕ್ತಿ ರುಚಿರೇ 
ಶರಣೌ ವರಣೀ ಯಾಸಿ || 2 ||

ಮಾನಸ ಮಂದಿರ ವಾಸಿನಿ ಭಾಸಯ 
ವಿಶಾಲ ಕೋಮಲ ಕಾಂತಿಂ
ಮದಾಲಸೇ ಶಿವ ಸುಂದರಿ ವರ್ಧಯ 
ನಿಜಾತ್ಮ ಭಾವನ ಕಿರಣಂ 

ಸುಲಲಿತ ಹೃದಯೇ ಸದೈವ ಸದಯೇ 
ನೂನಂ ತ್ವಂ ಹೇ ಮಾತಾ
ಸುಲಲಿತ ಹೃದಯೇ ಸದೈವ ಸದಯೇ 
ನೂನಂ ತ್ವಂ ಹೇ ಮಾತಾ 
ಗುರುವರ ರೂಪೇ ಸರಸ ಸಲ್ಲಾಪೇ 
ಭವತೀ ಸಚ್ಚಿದಾನಂದಾ
ಗುರುವರ ರೂಪೇ ಸರಸ ಸಲ್ಲಾಪೇ 
ಭವತೀ ಸಚ್ಚಿದಾನಂದಾ || 3 ||

ಮಾನಸ ಮಂದಿರ ವಾಸಿನಿ ಭಾಸಯ 
ವಿಶಾಲ ಕೋಮಲ ಕಾಂತಿಂ
ಮದಾಲಸೇ ಶಿವ ಸುಂದರಿ ವರ್ಧಯ 
ನಿಜಾತ್ಮ ಭಾವನ ಕಿರಣಂ 
ನಿಜಾತ್ಮ ಭಾವನ ಕಿರಣಂ 
ನಿಜಾತ್ಮ ಭಾವನ ಕಿರಣಂ 

Maanasa Mandira
Sri Ganapathy Sachchidananda Swamiji

Manasa mandira vasi nivasaya visala komala kaantim
Madalase sivasundari vardhaya nijaatmabhavana kiranam
Manasa mandira vasi nivasaya visala komala kaantim
Madalase sivasundari vardhaya nijaatmabhavana kiranam
Manasa mandira vasi nivasaya visala komala kaantim
Madalase sivasundari vardhaya nijaatmabhavana kiranam
Manasa mandira vasi nivasaya visala komala kaantim
Madalase sivasundari vardhaya nijaatmabhavana kiranam

Manasa mandira vasi nivasaya visala komala kaantim
Madalase sivasundari vardhaya nijaatmabhavana kiranam

Dhim tananana dhim tananana dhimta dhimta dhimta dhimta tanadhirana

Parasivadaite vikasabharite nanajivaakare
Avagati mudite ananya vidite achale amale devi
Manasa mandira vasi nivasaya visala komala kaantim
Madalase sivasundari vardhaya nijaatmabhavana kiranam
Manasa mandira vasi nivasaya visala komala kaantim
Madalase sivasundari vardhaya nijaatmabhavana kiranam

Vilasasibahuda suyogasaranam buddirvachampare
Paramapi madhure subhakthi ruchire saranouvaraniyasi
Manasa mandira vasi nivasaya visala komala kaantim
Madalase sivasundari vardhaya nijaatmabhavana kiranam
Manasa mandira vasi nivasaya visala komala kaantim
Madalase sivasundari vardhaya nijaatmabhavana kiranam

Sulalitha udaye sadaiva sadaye nunam tvamhe maata
Guruvararupe sarasasamlape bhavathi Sachchidananda
Manasa mandira vasi nivasaya visala komala kaantim
Madalase sivasundari vardhaya nijaatmabhavana kiranam
Manasa mandira vasi nivasaya visala komala kaantim
Madalase sivasundari vardhaya nijaatmabhavana kiranam
Nijaatmabhavana kiranam
Nijaatmabhavana kiranam
Nijaatmabhavana kiranam


Mānasa mandira śrī gaṇapati saccidānanda svāmīji   

mānasa mandira vāsi nivāsayā visāla kōmala kāntim madaḷase śivasundari vardhayā nijātmabhavāṇa kiraṇaṁ mānasa mandira vāsi nivāsayā visāla kōmala kāntim madaḷase śivasundari vardhayā nijātmabhavāṇa kiraṇaṁ mānasa mandira vāsi nivāsayā visāla kōmala kāntim madaḷase śivasundari vardhayā nijātmabhavāṇa kiraṇaṁ mānasa mandira vāsi nivāsayā visāla kōmala kāntim madaḷase śivasundari vardhayā nijātmabhavāṇa kiraṇaṁ  mānasa mandira vāsi nivāsayā visāla kōmala kāntim madaḷase śivasundari vardhayā nijātmabhavāṇa kiraṇaṁ  dhim tananānā dhim tananānā dhimtā dhimtā dhimtā dhimtā tanadhirāna  paraśivadaiṭ vikāsabhāraiṭ nānajivakare avagati mudaiṭ anan'ya vidaiṭ acale amale dēvi mānasa mandira vāsi nivāsayā visāla kōmala kāntim madaḷase śivasundari vardhayā nijātmabhavāṇa kiraṇaṁ mānasa mandira vāsi nivāsayā visāla kōmala kāntim madaḷase śivasundari vardhayā nijātmabhavāṇa kiraṇaṁ  vilāsibāhudā suyōgasaraṇaṁ buddīrvācampare paramapi madhure subhakti rucire saranauvaraniyāsi mānasa mandira vāsi nivāsayā visāla kōmala kāntim madaḷase śivasundari vardhayā nijātmabhavāṇa kiraṇaṁ mānasa mandira vāsi nivāsayā visāla kōmala kāntim madaḷase śivasundari vardhayā nijātmabhavāṇa kiraṇaṁ  sulalitā udaye sadaivā sadāye nunam tvām mātā guruvārarupe sarasasamlāpe bhāvati saccidānanda mānasa mandira vāsi nivāsayā visāla kōmala kāntim madaḷase śivasundari vardhayā nijātmabhavāṇa kiraṇaṁ mānasa mandira vāsi nivāsayā visāla kōmala kāntim madaḷase śivasundari vardhayā nijātmabhavāṇa kiraṇaṁ nijātmabhavana kiraṇaṁ nijātmabhavana kiraṇaṁ nijātmabhavana kiraṇaṁ

Popular posts from this blog

ಸುಖಕರ್ತ ದುಖಹರ್ತ / सुखकर्ता दुखहर्ता

ಆತ್ಮಾರಾಮ ಆನಂದ ರಮಣ / athma Rama Aanandha Ramana

ಮಂತ್ರ ಪುಷ್ಪಂ / Mantra Pushpam