ಭಜರೇ ಹನುಮಂತಂ / Bhajare Hanumantam
ಭಜರೇ ಹನುಮಂತಂ ಮಾನಸ ಭಜರೇ ಹನುಮಂತಂ ||
ಕೋಮಲಕಾಯಂ ನಾಮಸುಧೇವಂ
ಭಜಸಖ ಸಿಂಹಂ ಭೂಸುರಶ್ರೇಷ್ಠಂ ||೧||
ಮೂರ್ಖನಿಶಾಚರ ವನಸಂಹಾರಂ
ಸೀತಾದುಃಖ ವಿನಾಶಕರಂ ||೨||
ಪರಮಾನಂದ ಗುಣೋದಯ ಚರಿತಂ
ಕರುಣಾರಸ ಸಂಪೂರ್ಣ ಸುಭರಿತಂ ||೩|
ರಣರಂಗಧೀರಂ ಗುಣಗಂಭೀರಂ
ದಾನವದೈತ್ಯಾರಣ್ಯ ಕುಠಾರಂ ||೪||
ಗುರುಚೆನ್ನಕೇಶವ ಕದಳೀರಂಗಂ
ಸ್ಥಿರ ಸದ್ಭಕ್ತಂ ಮುಖ್ಯಪ್ರಾಣಂ ||೫||
bhajarE hanumaMtaM maanasa bhajarE hanumaMtaM ||
kOmalakaayaM naamasudhEvaM
bhajasakha siMhaM bhUsurashrEShThaM ||1||
mUrkhanishaachara vanasaMhaaraM
sItaaduHkha vinaashakaraM ||2||
paramaanaMda guNOdaya charitaM
karuNaarasa saMpUrNa subharitaM ||3|
raNaraMgadhIraM guNagaMbhIraM
daanavadaityaaraNya kuThaaraM ||4||
guruchennakEshava kadaLIraMgaM
sthira sadbhaktaM mukhyapraaNaM ||5||